Skip to main content

Posts

Showing posts from February, 2017

Chanakya Neeti -valuable insight into society and public life

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ Scholar and king are never comparable. King is worshipped in his country, but scholar is worshipped everywhere. -- ॐ -- पाण्डिते च गुणाः सर्वे मूर्खे दोषा हि केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञा एको विशिष्यते ॥ Noble people have all good qualities and fools have only bad qualities. So, people respect only one noble person instead of a thousand fools. -- ॐ -- मातृवत्परदारेषु परद्रवेषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः ॥ He who looks at other's wife as mother, treats others' wealth as stone, and treats everyone as himself, is really noble. -- ॐ -- चला लक्ष्मीश्चला: प्राणाश्चलं जीवित-यौवनम् । चलाचले च संसारे धर्म एको हि निश्चलः ॥ Wealth comes and goes, life and youth goes from the living, in this world of coming and going, 'dharma' alone is firm. -- ॐ -- वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारगणोऽपिच ॥ One good and no...