-- ॐ -- अधना धनमिच्छन्ति वाचं चैव चतुष्पदा: । मानवा: स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवता: ॥ adhanaa dhanamichchhanti vaacha.n chaiva chatuShpadaaH maanavaaH svargamichchhanti mokshamichchhanti devataaH Poor people desire wealth, power of speech animals wish for, humans desire heaven, Gods wish for 'mokshya'. -- ॐ -- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ arthanaasha.n manastaapa.n gRRihe dushcharitaani cha vaJNchana.n chaapamaana.n cha matimaan na prakaashyet Wise people do not talk about - loss of wealth, sadness in heart, family scandal, getting cheated, and insult. -- ॐ -- धनिकः श्रोत्रियो राज नदी वैद्यस्तु पञ्चमः । पञ्च यत्रनविद्यन्ते तत्र वासं न कारयेत् ॥ dhanikaH sh...